A 418-4 Bhāsvatīkaraṇa
Manuscript culture infobox
Filmed in: A 418/4
Title: Bhāsvatīkaraṇa
Dimensions: 19.7 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2810
Remarks:
Reel No. A 418/4
Inventory No. 10626
Title Bhāsvatī
Remarks
Author Śatānanda
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.0 x 10.5 cm
Binding Hole
Folios 9
Lines per Folio 8–9
Foliation figures in the upper left-hand margin under the abbreviation bhā.tī. and in the lower right-hand margin on the verso
Scribe Vīreśvara Jośī
Date of Copying VS 1871
Place of Deposit NAK
Accession No. 5/2810
Manuscript Features
Excerpts
Beginning
/// dhruvaḥ syāt 4 sahasranighnaḥ khavidhū 10 nitaḥ dhaḥ khasidhibhāgo nabhacakra(2)śeṣaḥṃḥ (!) khapaṃca 50 saṃyuktadaśa 10 ghnaśuddheś caṃdrāṣṭa 81 bhāgābhyādhikaḥ śaśāṃ(3)kaḥ 5 meṣasaṃkrāṃtitithijñānam bhavacakraśeṣe khanavāptasaike meṣā(4)rkasaṃkrāṃtitithiḥ sadaiva rudrāhato veda 4 yutaḥs (!) triveda 43 śeṣaś ca(5)tuṣṣaṣṭi 64 guṇe | radādhyaḥ pṛthak |khāgā 700 playugi[[raṃ]]dukedraśuddhyaṣṭabhā(6)gābdanakhāṃ20śayuktaḥ 6 (fol. 2r1–6)
End
khakhāśvivedai4200ś ca gate yugābde
divyoktinaḥ śrīpuruṣottamasya
(3) śrīmān śatānaṃda iti prasiddhaḥ
sarasvatīśaṃkarayos tanūjaḥ (4) 6
paśyaṃti ye parigataṃ grahayāṃravīṃdvoḥ (!)
sūryyeṃdumaṃḍalam upaiti (5) tad eva bhitvā
te prāpnuvaṃti haramastakasaṃgapūtaṃ
gaṃgāvagāhana(6)phalaṃ vipulāṃ ca kirttīṃ (!) 7 (fol. 10v2–6)
Colophon
iti śrīpaṃcasiddhāṃtyāṃ parilekhā(7)dhikāro ʼṣṭamaḥ samāptyeyaṃ bhāsvatī
saṃvat 1871 mā(8)ghakṛṣṇa 13 caṃdre likhitaṃ vīreśvarajośī śubham (fol. 10v6–8)
Microfilm Details
Reel No. A 418/4
Date of Filming 06-08-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 09-06-2006